Devi Mahatmyam !

Devi Sukta !!

From Rigveda !

||om tat sat||


dēvī sūktamu
( r̥gvēdamunuṁci)

ō ahaṁ rudrēbhirvasubhiścarāmyahamādityairuta viśvadēvaiḥ|
ahaṁ mitrāvaruṇōbhā cibharmyahamindrāgnī ahamaśvinōbhā||1||

ahaṁ sōmamāhananaṁ bhibharmyahaṁ
tvaṣṭhāramuta pūṣaṇaṁ bhagam|
ahaṁ dadhāmi draviṇaṁ haviṣmatē
suprāvyē yajamānāya nunvatē||2||

ahaṁ rāṣṭrī saṁgamanī vasūnāṁ
cikituṣī prathamā yajñayānām|
tāṁ mādēvā vyadadhuḥ purutrā
bhūristhātrāṁ bhūryāvēsayantīm||3||

mayāsō annamatti yō vipaśyati
yaḥ prāṇiti ya īṁ śr̥ṇōtyuktam|
amntavō māṁ ta upakṣiyanti
śrudhiśruta śraddhivaṁ tē vadāmi ||4||

ahamēva svayamidaṁ vadāmi juṣṭam
dēvēkhiruta mānuṣēbhiḥ|
yaṁ kāmayē taṁ tamugraṁ kr̥ṇōmi
taṁ brahmaṇaṁ tamr̥ṣiṁtaṁ sumēdhām||5||

ahaṁ rudrāya dhanurātanōmi
brahmadviṣē śaravē hanta vā u|
ahaṁ janāya samadaṁ kr̥ṇōmyaham
dyāvāpr̥thivī avivēśaḥ||6||

ahaṁ suvē pitaramanya mūrthaśān
mama yōni rapsyantaḥ kṣamudrē|
tatō vitiṣṭē bhuvanāma viśvō
tāmūṁ dyāṁ varṣmaṇōpaspr̥śāmi||7||

ahamēva vāta iva pravāmyā
rabhamāṇā bhuvanāni viśva|
parō divā paraēnā pr̥thivyai
tāvatī mahinā sambabhūvaḥ||8||

iti r̥gvēdōkta dēvīsūktaṁ samāptaṁ||
||ōm tat sat||
||ōm||
haj–ోూా్18 10 2018 0600

 


 

 

 

 

 

 

 

 

 

 


||om tat sat ||